📚 Hub Books: Онлайн-чтение книгРазная литератураКашмирский шиваизм. Наслаждение и Освобождение - Б. Н. Пандит

Кашмирский шиваизм. Наслаждение и Освобождение - Б. Н. Пандит

Шрифт:

-
+

Интервал:

-
+
1 ... 62 63 64 65 66 67 68 69 70 71
Перейти на страницу:
Vedānta-pāṭhakāngikṛta’-śūnya-vādāvidūra-varti-Brahmadarśana iva.

(Паратришикавиварама).

Ata eva bhedābhedayor virodhaṃ duḥsamartham-abhimanya-mānair ekair avidyātvena anirvācyatvam aparaiścābhāsa-lagnatayā sāṃvṛtatvam abhidadhadbhir ātmā paraśca vañcitaḥ.

(ИшварапратьябхиЬжня с «Вхяскари», 11.131).

Cidrūpasyaikatvaṃ yadi vāstavaṃ, bhedaḥ punar ayam avidyopaplavād ityucyate, tadā kasyāyam avidyopaplavaḥ iti na sartgacchate. Brahmaṇo hi Vidyaikarūpasya katham avidyārūpatā? Na cānyaḥ kaścid asti vastuto jīvādir yasyāvidyā bhavet.

(Там же, 11.201).

Anirvācyeyamavidyeti cet, Kasyānirvācyeti na vidmaḥ. Svarūpeṇa ca bhāti na ca nirvācyeti kimetat? Yuktyā nopapadyate iti cet, samvedana-tiraskāriṇi kā khalu yuktir nāma. Anupapatiśca bhāsamanasya kānyā bhaviṣyati.

(Там же, II.202).

Saṃvid-rūpam Brahma abhinnaṃ cakāstyavikalpake, vikalpabalāttu bhedoyam.

(Там же, II.202).

Kasyāyaṃ Vikalpanavyāpāro nāma? Brahmanaś-ced avidyā-yogo, na cānyosti.

(Там же).

Avikalpakaṃ ca satyaṃ vikalpakam asatyam, iti kuto vibhāgo; bhāsamānasyaviśeṣat.

(Там же).

Bhāsamānam-avadhīrya āgama-pramāṇakoyam-abhedaḥ iti ced, āgamo’pi bhedātmaka eva-vastubhūtaḥ.

(Там же, 203).

Vāstavaṃ cidekatvam abhyupagamyāpi tasya kartṛtva-lakṣaṇā bhinnarūpa-samāveśatmikā kriyā nopapadyate. Parāmarśa-svarūpaṃ tu svātantryaṃ yadi bhavati tadopapadyate sarvam.

(Там же, II.203-4).

Idam hi tat parādvaitaṃ bheda-tyāgagrahau na yat.

(Малинивиджаявартика, /. 123).

Amuṣmin paramādvaite prakāśātmani ko’paraḥ.

("Тантралока", II.16).

Paramādvaya-dṛṣṭiṃ tat Saṃśrayeḥ saraṇaṃ mahat.

(Малинивиджаявартика. 1.693).

Ucyate nādvaye’muṣmin dvaitaṃ nāstyeva sarvathā: uktaṃ hi bhedavan-dhye’pi vibhau bhedāvabhasanam.

(Там же, I.108).

Kintu durghaṭakāritvāt Svacchandyān-nirmaladasau; Svātmapracchādana-krīḍā Paṇḍitaḥ Parameśvaraḥ.

(Тантралока, IV. 10).

Asthāsyad ekarūpena vapuṣā cen maheśvaraḥ:

Maheśvaratvaṃ saṃvittvaṃ tadatyakṣyad ghaṭādivat.

(Тантралока, III.100).

Etau bandha-vimokṣau ca Parameśa-svarūpataḥ;

Na bhidyete na bhedo hi Tattvataḥ Parameśvare.

(Бодхапаньчадашика, 14).

Idaṃ sandhana-kalikā-pariniṣṭhita-buddhinā;

Âcaryanarasiṃhena Pratyakṣādvayamucyate.

("Малинионджаявартика", I.763).

Tasmad visaỵābhimataṃ vastu $arīratayā grhītvā tavannirb-hāsamāna ātmaiva prakāsate viccheda-sunyaḥ.

("Кхаскари", I.52).

Prakāsamana-svabhāvatve viṣayo’pi sarvatmanā prakāśa eva nimagna iti prakāśaḥ prakāśate ityetāvan-mātra-paramārt- hatve kaḥ sarvajnā-sarvajna-vibhāgaḥ.

(Там же, 51).

Ajnāta-paryāya-pada-sthitīn prati

Prayujyate pādapa eṣa bhūruhaḥ;

Kumbho ghaṭaśceti tathaiva bhaṇyate

Maheśvaraḥ sarvarmidaṃ jagattviti.

(Малинивиджаявартика, I.929).

Idaṃ hi tat parādvaitaṃ bheda-tyāga-grahau na yat.

(Там же, I.123)

Ata eva hi bhedo’sti na kascid yo maheśvaram;

Advayaṃ samprabhindīta prakāśananda-sundaram.

(Там же, I.621).

Idaṃ dvaitam idaṃ neti Tadidaṃ ca dvayādvayam;

Iti yatra samaṃ bhāti Tadadvayam udāhṛtam.

(Там же, I.626).

Evaṃ svātantrya-pūrṇatvād Atidrghaṭa-kāryayam;

Kena nāma na rūpena Bhāsate Parameśvaraḥ.

(Там же, I.92).

Niravaraṇamābhāti Bhātyavṛta-nijātmakaḥ;

Āvṛtānāvṛto bhāti Bahudhā bheda saftgamāt.

(Там же, I. 93).

Nimnaṃ taḍāga-pānīyaṃ Kaḥ pravartayituṃ kṣamaḥ;

Paripūrṇe tatas tasmin Pravāhaḥ sarvatomukhāḥ.

(Там же, I.246, 246).

Глава II

Теистический абсолютизм и духовный реализм

Saṃvṛtir vikalpa-buddhis, tadvaśāducyataṃ saṃvṛti-satyatvaṃ satyat-vasyaiva tu prakāras tat.

(Бхаскари, II.46)

Cinmayatve 'vabhāsānām antareva sthitis sadā;

Māyayā-bhāsamānānā bhāhyatvad bahirapyasau.

(Ишаарапратьябхиджня, 1.8.7)

Kriyā-sambhandha-sāmānya-dravya-dik-kāla-buddhayaḥ;

Satyāḥ sthairyopayogābhyāṃ ekānekāśrayā matāḥ.

(Ишварапратьябхиджмя, II.ii.1)

Глава V

Четыре вида речи

Anādinidhanaṃ Brahma Śabda-tattvaṃ Yadakṣaram

Vivartate'rtha-bhāvena prakriyā jagato Yataḥ.

(Вакьяпадия, 1.1)

Citiḥ pratyavamar'sātma parā vāk svarasoditā;

Svātantryatnetan mukhyaṃ tad aiśvaryaṃ paramātmanaḥ;

Sā sphurattā mahāsatta deśa-kālāviśeṣiṇī;

Saiṣā sāratayā proktā hṛdayaṃ parameṣṭḥinaḥ;

Ātmānamata evāyaṃ jñeyīkuryāt…

(Ишварапратьябхиджня, 1.5.13–15)

Brahma bṛhad vyapakaṃ bṛmhitaṃ Ca; Na tu Vedānta-pāṭhakāngīkṛta-kevala-śūnyavādāvidūravarti-brahma-darśana iva.

(Паратришикавиварана, 221)

Глава VIII

Шактипата в Кашмирском Шиваизме

Тепа rāga-kṣayāt karma-sāmyāt sukṛta-gauravāt;

Mala-pākāt suhṛd-yogād bhakter bhāvācca sevanāt.

Abhyāsād vāsanobhedāt saskāra-paripākataḥ;

Mithyā-jnāna-kṣayāt karma-sannyāsāt kāmya-vicyuteḥ.

Sāmyāccittasya sā śaktiḥ patatīti yaducyate;

Tadasan nanu tatrāpi nimnittāntara-margaṇāt.

Anavāsthātiprasangā-sambhavābhāva-yogataḥ;

Anyonyairaya-niḥśreṇi-cakrakādyupapātataḥ.

(Малинивиджаякартика, 1.686, 692)

Tasyaiva hi prasādena bhaktirutpadyate nṛṇām;

Yayā yānti parāṃ siddhiṃ tad-bhāva-gata-manasāḥ.

(Там же, 1, 697)

Animittas tatha cāyaṃ śakti-pāto mahesituḥ.

(Там же, 1.168)

Upajagmur ato’napāyinlm $iva-$aktim na ca tāṃ vinā bhavet;

Apavarga-padaṃ yato mudhā, para-sāstreṣu vimokṣa saṃkathā.

(Там же, 1.695)

Itthaṃ purāṇa-sāstradau, śaktiḥ sā pāramesvarī;

Nirapekṣaiva kathitā, sāpekṣatve hyaniśatā.

(Там же, 1.698)

Nāyamātma pravacanena labhyo na medhayā na bahunā śrutena;

Yamevaiṣa vṛṇutena labhyas Tasyaiṣa ātmā vivṛṇute tanu svām.

(Катхопанишад, I.ii.22)

Eṣa hyevainam sādhu karma kārayati taṃ

Yamebhyo lokebhya unninīṣate, eṣa u tvasādhu karma karayati

tam Yamadho niniṣate.

(Кауиштакибрахманопанишад, 5–9)

Tvam bhaktyā priyase bhaktih prīte tvayi ca nātha yat;

Tadanyonyāśrayaṃ yuktaṃ yathā vettha tvameva tat.

(Шивастотравали, 116. 21)

Yaḥ prasāda-lava īśvarasthito

Yā ca bhaktiriva māmupeyuṣī

Tau paraspara-samanvitau kadā

Tādṛśe vapuṣi rūḍhimeśyataḥ.

(Там же, 8.1)

Jñānasya paramā bhūmir yogasya paramā dasā;

Tvad-bhaktir ya vibho

karhi pūṛnā me syāt tadarthitā.

(Там же, 9.9)

Mukti-saṃjñā vipakvāya bhaktereva tvayi prabho;

Tasyām ādya-daśāruḍhā mukta-kalpā vayaṃ tataḥ.

(Там же, 16.19)

Asthāsyad eka-rūpena vapuṣā cen maheśvaraḥ;

maheśvaratvaṃ saṃvittvaṃ tadatyakṣyad ghaṭādivat.

(Тантралока, III.101)

Iti ced — “Ala grantha-dhāraṇa-vācana-vyakhyāna-vicāraṇādi-miṭhyā-yāsena. Parityājya evāyaṃ guru-bhāraḥ. Tūṣṇīm-bhāva- śaraṇaireva stheyam. Bhagavad-icchaivottāraṇīyamuttārayet.” Ucyate — “Tadicchaivānugra-hātmā evaṃ-vicāraṇāyāṃ paryava-sayayati; Na khalu pādaprasārikayaiva sukhaṃ śayānair bhuñjānaiśca svayamavimrśadbhiḥ svāpekṣa-tīvra-tarādi-pārameśvarānugrahot-pannādhika-sūkṣma-tama-vimarśa- kuśala-dhiṣanā-pariśīlana-parān-mukhair vā sthātavyam, iti”.

(Паратришикавиварана, 126-27)

Svabhāvajena kaunteya, nibaddhaḥ svena karmaṇā;

Kartuṃ necchasiyan mohāt, kariṣyasyavaśo’pi tat.

(Бхагавадгита, XVIII.60)

Глава IX

Йога в системе Трика

Prāṇāyāmo па kartavyaḥ śarīraṃ yena pīdyate.

(Тантралока, (V.91)

Tathāhi gururādikṣad bahudhā svaka-śāsane,

Anādara-viraktyaiva galantīdriya-vṛttayaḥ,

Yavattu viniyamyante tavattavad vikurvate.

(Малинивиджаявартика, II. 111-12)

Svaṃ panthānam hayasyeva manaso ye nirundhate,

Teṣām tatkhaṇḍanāyogād dhāvatyutpatha-koṭibhiḥ.

(Там же, II. 119)

Nimajjamānamapyetad mano vaiṣayike rase,

Nantarārdratvamabhyeti niśchidraṃ tumbakaṃ yathā.

(Там же, 1.108)

Yogam ekatvam icchanti vastuno'nyena vastunā.

(Малинивиджаятантра, IV.4)

Suṣuptam tu dehādyanādara-kṛtam acira-kālam ca, iti viśesah.

Tatrāpi śrama-kṛtam nidrā, dhātudoṣakṛtaṃ mūrcchā, dravyakṛtaṃ madonmā-dādi, svātantrya-krtam samādhir ityavān-tara-bhedāḥ.

(Бхаскара, II.225)

Natirahasyam ekatra khyāpyaṃ na ca sarvathā gopyam iti hi asmad-guravaḥ.

(Тантрасара, 31)

Ketakī-kusuma-saurabhe bhṛśaṃ Bhriiga eva rasiko na makṣikā, Bhairavīya-paramādvayārcane Ko’pi rajyati Maheśa-coditaḥ.

(Тантралока, IV.276)

Глава X

Эстетика в Кашмирском Шиваизме

Lakṣaiko'pi sa kaścideva saphalī-kurvīta yatnaṃ mama.

(Паратриишкавиварана, 281)

Bhrāmyanto bhramayanti manda-dhiṣanās te jantu-cakra jaḍam;

Svātmīkṛtya guṇābhidhāna-vaśato baddhvā dṛḍham bandkanaiḥ.

(Там же)

Bahubhir api so'hameva bhramitas tattvopadeśakam-manyaiḥ; Tattvam iti varṇyugamapi yeṣāṃ rasanā na pasparśa.

(Там же)

Gitādi-viṣayāsvādā sama-saukhyaikatātmanaḥ;

Yoginas tan-mayatvena Mano-ruḍhestadāmatā.

(Виджнянабхайрааа. 73)

Tatra yā svara-sandarbhā-subhaga nāda-rūpiṇī;

Sā sthūlā khalu paśyantī Varṇādya-pravibhāgataḥ.

(Тантралока, III.237)

Yattu carmāvanaddhādi kiñcit tatraiṣa yo dhvaniḥ;

Sa sphutāsphuṭa-rūpatvān Madhyamā sthūla-rūpiṇī.

(Там же, III. 241)

Asmin sthūlatraye yattad anusandhānamādivat;

Pṛthak pṛthak tat tritayam sūkṣmamityabhiśabdyate,

aḍjaṃ karomi madhuraṃ vādayāmi bruve vacaḥ;

Pṛthagevānusandhāna-trayaṃ samvedyate kila.

Etasyāpi trayasyādyam yadrūpamanupādhimat;

Tat param tritayam tatra Śivaḥ paracidātmakaḥ.

(Там же, III. 245-47)

Tadasyām nāda-rūpāyā sa vitsavidha-vṛttitaḥ;

Sājātyā tanmayībhūtir-jhagityevopalabhyate.

(Там же, III.239)

Vama-śrī-paṇi-padma-sphurita-nakha-mukhair vādayan nāda-viṇam.

(Гурунатхапарамарша, 6)

Tathā hi madhure gīte sparśe vā candanādike;

Mādhyasthya-vigame yāsau hṛdaye spandamānatā.

Ānanda-śaktiḥ saivoktā yataḥ sakṛdayo janaḥ.

(Там же. III. 209-10)

Yeṣām na tanmayībhūtis te dehādinimajyanam;

Avidanto’ magna-saṃvin-mānās tvahṛdyaya iti.

(Там же, III. 240)

Ye ye bhāvā hlādina iha dṛśyāḥ subhaga-sundarā-kṛtayaḥ;

Teṣām anubhava-kāle svasthiti-paripoṣṇaṃ satāmarca.

(Там же, II. 219).

Ānande mahati prāpte dṛṣṭe vā bāndhave cirāt;

Ānandamudgataṃ dhyātvā Tallayas

1 ... 62 63 64 65 66 67 68 69 70 71
Перейти на страницу:

Комментарии

Обратите внимание, что комментарий должен быть не короче 20 символов. Покажите уважение к себе и другим пользователям!

Никто еще не прокомментировал. Хотите быть первым, кто выскажется?